Declension table of ?apratiśaṃsat

Deva

NeuterSingularDualPlural
Nominativeapratiśaṃsat apratiśaṃsantī apratiśaṃsatī apratiśaṃsanti
Vocativeapratiśaṃsat apratiśaṃsantī apratiśaṃsatī apratiśaṃsanti
Accusativeapratiśaṃsat apratiśaṃsantī apratiśaṃsatī apratiśaṃsanti
Instrumentalapratiśaṃsatā apratiśaṃsadbhyām apratiśaṃsadbhiḥ
Dativeapratiśaṃsate apratiśaṃsadbhyām apratiśaṃsadbhyaḥ
Ablativeapratiśaṃsataḥ apratiśaṃsadbhyām apratiśaṃsadbhyaḥ
Genitiveapratiśaṃsataḥ apratiśaṃsatoḥ apratiśaṃsatām
Locativeapratiśaṃsati apratiśaṃsatoḥ apratiśaṃsatsu

Adverb -apratiśaṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria