Declension table of ?apratiyoginī

Deva

FeminineSingularDualPlural
Nominativeapratiyoginī apratiyoginyau apratiyoginyaḥ
Vocativeapratiyogini apratiyoginyau apratiyoginyaḥ
Accusativeapratiyoginīm apratiyoginyau apratiyoginīḥ
Instrumentalapratiyoginyā apratiyoginībhyām apratiyoginībhiḥ
Dativeapratiyoginyai apratiyoginībhyām apratiyoginībhyaḥ
Ablativeapratiyoginyāḥ apratiyoginībhyām apratiyoginībhyaḥ
Genitiveapratiyoginyāḥ apratiyoginyoḥ apratiyoginīnām
Locativeapratiyoginyām apratiyoginyoḥ apratiyoginīṣu

Compound apratiyogini - apratiyoginī -

Adverb -apratiyogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria