Declension table of ?apratiyogin

Deva

NeuterSingularDualPlural
Nominativeapratiyogi apratiyoginī apratiyogīni
Vocativeapratiyogin apratiyogi apratiyoginī apratiyogīni
Accusativeapratiyogi apratiyoginī apratiyogīni
Instrumentalapratiyoginā apratiyogibhyām apratiyogibhiḥ
Dativeapratiyogine apratiyogibhyām apratiyogibhyaḥ
Ablativeapratiyoginaḥ apratiyogibhyām apratiyogibhyaḥ
Genitiveapratiyoginaḥ apratiyoginoḥ apratiyoginām
Locativeapratiyogini apratiyoginoḥ apratiyogiṣu

Compound apratiyogi -

Adverb -apratiyogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria