Declension table of ?apratiyatnapūrva

Deva

NeuterSingularDualPlural
Nominativeapratiyatnapūrvam apratiyatnapūrve apratiyatnapūrvāṇi
Vocativeapratiyatnapūrva apratiyatnapūrve apratiyatnapūrvāṇi
Accusativeapratiyatnapūrvam apratiyatnapūrve apratiyatnapūrvāṇi
Instrumentalapratiyatnapūrveṇa apratiyatnapūrvābhyām apratiyatnapūrvaiḥ
Dativeapratiyatnapūrvāya apratiyatnapūrvābhyām apratiyatnapūrvebhyaḥ
Ablativeapratiyatnapūrvāt apratiyatnapūrvābhyām apratiyatnapūrvebhyaḥ
Genitiveapratiyatnapūrvasya apratiyatnapūrvayoḥ apratiyatnapūrvāṇām
Locativeapratiyatnapūrve apratiyatnapūrvayoḥ apratiyatnapūrveṣu

Compound apratiyatnapūrva -

Adverb -apratiyatnapūrvam -apratiyatnapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria