Declension table of ?apratiyatnapūrva

Deva

MasculineSingularDualPlural
Nominativeapratiyatnapūrvaḥ apratiyatnapūrvau apratiyatnapūrvāḥ
Vocativeapratiyatnapūrva apratiyatnapūrvau apratiyatnapūrvāḥ
Accusativeapratiyatnapūrvam apratiyatnapūrvau apratiyatnapūrvān
Instrumentalapratiyatnapūrveṇa apratiyatnapūrvābhyām apratiyatnapūrvaiḥ apratiyatnapūrvebhiḥ
Dativeapratiyatnapūrvāya apratiyatnapūrvābhyām apratiyatnapūrvebhyaḥ
Ablativeapratiyatnapūrvāt apratiyatnapūrvābhyām apratiyatnapūrvebhyaḥ
Genitiveapratiyatnapūrvasya apratiyatnapūrvayoḥ apratiyatnapūrvāṇām
Locativeapratiyatnapūrve apratiyatnapūrvayoḥ apratiyatnapūrveṣu

Compound apratiyatnapūrva -

Adverb -apratiyatnapūrvam -apratiyatnapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria