Declension table of ?aprativīryārambhā

Deva

FeminineSingularDualPlural
Nominativeaprativīryārambhā aprativīryārambhe aprativīryārambhāḥ
Vocativeaprativīryārambhe aprativīryārambhe aprativīryārambhāḥ
Accusativeaprativīryārambhām aprativīryārambhe aprativīryārambhāḥ
Instrumentalaprativīryārambhayā aprativīryārambhābhyām aprativīryārambhābhiḥ
Dativeaprativīryārambhāyai aprativīryārambhābhyām aprativīryārambhābhyaḥ
Ablativeaprativīryārambhāyāḥ aprativīryārambhābhyām aprativīryārambhābhyaḥ
Genitiveaprativīryārambhāyāḥ aprativīryārambhayoḥ aprativīryārambhāṇām
Locativeaprativīryārambhāyām aprativīryārambhayoḥ aprativīryārambhāsu

Adverb -aprativīryārambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria