Declension table of ?aprativīryārambha

Deva

MasculineSingularDualPlural
Nominativeaprativīryārambhaḥ aprativīryārambhau aprativīryārambhāḥ
Vocativeaprativīryārambha aprativīryārambhau aprativīryārambhāḥ
Accusativeaprativīryārambham aprativīryārambhau aprativīryārambhān
Instrumentalaprativīryārambheṇa aprativīryārambhābhyām aprativīryārambhaiḥ aprativīryārambhebhiḥ
Dativeaprativīryārambhāya aprativīryārambhābhyām aprativīryārambhebhyaḥ
Ablativeaprativīryārambhāt aprativīryārambhābhyām aprativīryārambhebhyaḥ
Genitiveaprativīryārambhasya aprativīryārambhayoḥ aprativīryārambhāṇām
Locativeaprativīryārambhe aprativīryārambhayoḥ aprativīryārambheṣu

Compound aprativīryārambha -

Adverb -aprativīryārambham -aprativīryārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria