Declension table of ?aprativīrya

Deva

MasculineSingularDualPlural
Nominativeaprativīryaḥ aprativīryau aprativīryāḥ
Vocativeaprativīrya aprativīryau aprativīryāḥ
Accusativeaprativīryam aprativīryau aprativīryān
Instrumentalaprativīryeṇa aprativīryābhyām aprativīryaiḥ aprativīryebhiḥ
Dativeaprativīryāya aprativīryābhyām aprativīryebhyaḥ
Ablativeaprativīryāt aprativīryābhyām aprativīryebhyaḥ
Genitiveaprativīryasya aprativīryayoḥ aprativīryāṇām
Locativeaprativīrye aprativīryayoḥ aprativīryeṣu

Compound aprativīrya -

Adverb -aprativīryam -aprativīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria