Declension table of ?aprativādinī

Deva

FeminineSingularDualPlural
Nominativeaprativādinī aprativādinyau aprativādinyaḥ
Vocativeaprativādini aprativādinyau aprativādinyaḥ
Accusativeaprativādinīm aprativādinyau aprativādinīḥ
Instrumentalaprativādinyā aprativādinībhyām aprativādinībhiḥ
Dativeaprativādinyai aprativādinībhyām aprativādinībhyaḥ
Ablativeaprativādinyāḥ aprativādinībhyām aprativādinībhyaḥ
Genitiveaprativādinyāḥ aprativādinyoḥ aprativādinīnām
Locativeaprativādinyām aprativādinyoḥ aprativādinīṣu

Compound aprativādini - aprativādinī -

Adverb -aprativādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria