Declension table of ?aprativādin

Deva

MasculineSingularDualPlural
Nominativeaprativādī aprativādinau aprativādinaḥ
Vocativeaprativādin aprativādinau aprativādinaḥ
Accusativeaprativādinam aprativādinau aprativādinaḥ
Instrumentalaprativādinā aprativādibhyām aprativādibhiḥ
Dativeaprativādine aprativādibhyām aprativādibhyaḥ
Ablativeaprativādinaḥ aprativādibhyām aprativādibhyaḥ
Genitiveaprativādinaḥ aprativādinoḥ aprativādinām
Locativeaprativādini aprativādinoḥ aprativādiṣu

Compound aprativādi -

Adverb -aprativādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria