Declension table of ?apratistabdhā

Deva

FeminineSingularDualPlural
Nominativeapratistabdhā apratistabdhe apratistabdhāḥ
Vocativeapratistabdhe apratistabdhe apratistabdhāḥ
Accusativeapratistabdhām apratistabdhe apratistabdhāḥ
Instrumentalapratistabdhayā apratistabdhābhyām apratistabdhābhiḥ
Dativeapratistabdhāyai apratistabdhābhyām apratistabdhābhyaḥ
Ablativeapratistabdhāyāḥ apratistabdhābhyām apratistabdhābhyaḥ
Genitiveapratistabdhāyāḥ apratistabdhayoḥ apratistabdhānām
Locativeapratistabdhāyām apratistabdhayoḥ apratistabdhāsu

Adverb -apratistabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria