Declension table of ?apratistabdha

Deva

NeuterSingularDualPlural
Nominativeapratistabdham apratistabdhe apratistabdhāni
Vocativeapratistabdha apratistabdhe apratistabdhāni
Accusativeapratistabdham apratistabdhe apratistabdhāni
Instrumentalapratistabdhena apratistabdhābhyām apratistabdhaiḥ
Dativeapratistabdhāya apratistabdhābhyām apratistabdhebhyaḥ
Ablativeapratistabdhāt apratistabdhābhyām apratistabdhebhyaḥ
Genitiveapratistabdhasya apratistabdhayoḥ apratistabdhānām
Locativeapratistabdhe apratistabdhayoḥ apratistabdheṣu

Compound apratistabdha -

Adverb -apratistabdham -apratistabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria