Declension table of ?apratistabdha

Deva

MasculineSingularDualPlural
Nominativeapratistabdhaḥ apratistabdhau apratistabdhāḥ
Vocativeapratistabdha apratistabdhau apratistabdhāḥ
Accusativeapratistabdham apratistabdhau apratistabdhān
Instrumentalapratistabdhena apratistabdhābhyām apratistabdhaiḥ apratistabdhebhiḥ
Dativeapratistabdhāya apratistabdhābhyām apratistabdhebhyaḥ
Ablativeapratistabdhāt apratistabdhābhyām apratistabdhebhyaḥ
Genitiveapratistabdhasya apratistabdhayoḥ apratistabdhānām
Locativeapratistabdhe apratistabdhayoḥ apratistabdheṣu

Compound apratistabdha -

Adverb -apratistabdham -apratistabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria