Declension table of ?apratisādhya

Deva

NeuterSingularDualPlural
Nominativeapratisādhyam apratisādhye apratisādhyāni
Vocativeapratisādhya apratisādhye apratisādhyāni
Accusativeapratisādhyam apratisādhye apratisādhyāni
Instrumentalapratisādhyena apratisādhyābhyām apratisādhyaiḥ
Dativeapratisādhyāya apratisādhyābhyām apratisādhyebhyaḥ
Ablativeapratisādhyāt apratisādhyābhyām apratisādhyebhyaḥ
Genitiveapratisādhyasya apratisādhyayoḥ apratisādhyānām
Locativeapratisādhye apratisādhyayoḥ apratisādhyeṣu

Compound apratisādhya -

Adverb -apratisādhyam -apratisādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria