Declension table of ?apratisādhya

Deva

MasculineSingularDualPlural
Nominativeapratisādhyaḥ apratisādhyau apratisādhyāḥ
Vocativeapratisādhya apratisādhyau apratisādhyāḥ
Accusativeapratisādhyam apratisādhyau apratisādhyān
Instrumentalapratisādhyena apratisādhyābhyām apratisādhyaiḥ apratisādhyebhiḥ
Dativeapratisādhyāya apratisādhyābhyām apratisādhyebhyaḥ
Ablativeapratisādhyāt apratisādhyābhyām apratisādhyebhyaḥ
Genitiveapratisādhyasya apratisādhyayoḥ apratisādhyānām
Locativeapratisādhye apratisādhyayoḥ apratisādhyeṣu

Compound apratisādhya -

Adverb -apratisādhyam -apratisādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria