Declension table of ?apratisaṅkramā

Deva

FeminineSingularDualPlural
Nominativeapratisaṅkramā apratisaṅkrame apratisaṅkramāḥ
Vocativeapratisaṅkrame apratisaṅkrame apratisaṅkramāḥ
Accusativeapratisaṅkramām apratisaṅkrame apratisaṅkramāḥ
Instrumentalapratisaṅkramayā apratisaṅkramābhyām apratisaṅkramābhiḥ
Dativeapratisaṅkramāyai apratisaṅkramābhyām apratisaṅkramābhyaḥ
Ablativeapratisaṅkramāyāḥ apratisaṅkramābhyām apratisaṅkramābhyaḥ
Genitiveapratisaṅkramāyāḥ apratisaṅkramayoḥ apratisaṅkramāṇām
Locativeapratisaṅkramāyām apratisaṅkramayoḥ apratisaṅkramāsu

Adverb -apratisaṅkramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria