Declension table of ?apratisaṅkrama

Deva

MasculineSingularDualPlural
Nominativeapratisaṅkramaḥ apratisaṅkramau apratisaṅkramāḥ
Vocativeapratisaṅkrama apratisaṅkramau apratisaṅkramāḥ
Accusativeapratisaṅkramam apratisaṅkramau apratisaṅkramān
Instrumentalapratisaṅkrameṇa apratisaṅkramābhyām apratisaṅkramaiḥ apratisaṅkramebhiḥ
Dativeapratisaṅkramāya apratisaṅkramābhyām apratisaṅkramebhyaḥ
Ablativeapratisaṅkramāt apratisaṅkramābhyām apratisaṅkramebhyaḥ
Genitiveapratisaṅkramasya apratisaṅkramayoḥ apratisaṅkramāṇām
Locativeapratisaṅkrame apratisaṅkramayoḥ apratisaṅkrameṣu

Compound apratisaṅkrama -

Adverb -apratisaṅkramam -apratisaṅkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria