Declension table of ?apratisaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeapratisaṅkhyā apratisaṅkhye apratisaṅkhyāḥ
Vocativeapratisaṅkhye apratisaṅkhye apratisaṅkhyāḥ
Accusativeapratisaṅkhyām apratisaṅkhye apratisaṅkhyāḥ
Instrumentalapratisaṅkhyayā apratisaṅkhyābhyām apratisaṅkhyābhiḥ
Dativeapratisaṅkhyāyai apratisaṅkhyābhyām apratisaṅkhyābhyaḥ
Ablativeapratisaṅkhyāyāḥ apratisaṅkhyābhyām apratisaṅkhyābhyaḥ
Genitiveapratisaṅkhyāyāḥ apratisaṅkhyayoḥ apratisaṅkhyānām
Locativeapratisaṅkhyāyām apratisaṅkhyayoḥ apratisaṅkhyāsu

Adverb -apratisaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria