Declension table of ?apratirūpa

Deva

NeuterSingularDualPlural
Nominativeapratirūpam apratirūpe apratirūpāṇi
Vocativeapratirūpa apratirūpe apratirūpāṇi
Accusativeapratirūpam apratirūpe apratirūpāṇi
Instrumentalapratirūpeṇa apratirūpābhyām apratirūpaiḥ
Dativeapratirūpāya apratirūpābhyām apratirūpebhyaḥ
Ablativeapratirūpāt apratirūpābhyām apratirūpebhyaḥ
Genitiveapratirūpasya apratirūpayoḥ apratirūpāṇām
Locativeapratirūpe apratirūpayoḥ apratirūpeṣu

Compound apratirūpa -

Adverb -apratirūpam -apratirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria