Declension table of ?apratiravā

Deva

FeminineSingularDualPlural
Nominativeapratiravā apratirave apratiravāḥ
Vocativeapratirave apratirave apratiravāḥ
Accusativeapratiravām apratirave apratiravāḥ
Instrumentalapratiravayā apratiravābhyām apratiravābhiḥ
Dativeapratiravāyai apratiravābhyām apratiravābhyaḥ
Ablativeapratiravāyāḥ apratiravābhyām apratiravābhyaḥ
Genitiveapratiravāyāḥ apratiravayoḥ apratiravāṇām
Locativeapratiravāyām apratiravayoḥ apratiravāsu

Adverb -apratiravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria