Declension table of ?apratirava

Deva

NeuterSingularDualPlural
Nominativeapratiravam apratirave apratiravāṇi
Vocativeapratirava apratirave apratiravāṇi
Accusativeapratiravam apratirave apratiravāṇi
Instrumentalapratiraveṇa apratiravābhyām apratiravaiḥ
Dativeapratiravāya apratiravābhyām apratiravebhyaḥ
Ablativeapratiravāt apratiravābhyām apratiravebhyaḥ
Genitiveapratiravasya apratiravayoḥ apratiravāṇām
Locativeapratirave apratiravayoḥ apratiraveṣu

Compound apratirava -

Adverb -apratiravam -apratiravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria