Declension table of ?apratirava

Deva

MasculineSingularDualPlural
Nominativeapratiravaḥ apratiravau apratiravāḥ
Vocativeapratirava apratiravau apratiravāḥ
Accusativeapratiravam apratiravau apratiravān
Instrumentalapratiraveṇa apratiravābhyām apratiravaiḥ apratiravebhiḥ
Dativeapratiravāya apratiravābhyām apratiravebhyaḥ
Ablativeapratiravāt apratiravābhyām apratiravebhyaḥ
Genitiveapratiravasya apratiravayoḥ apratiravāṇām
Locativeapratirave apratiravayoḥ apratiraveṣu

Compound apratirava -

Adverb -apratiravam -apratiravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria