Declension table of ?apratirathā

Deva

FeminineSingularDualPlural
Nominativeapratirathā apratirathe apratirathāḥ
Vocativeapratirathe apratirathe apratirathāḥ
Accusativeapratirathām apratirathe apratirathāḥ
Instrumentalapratirathayā apratirathābhyām apratirathābhiḥ
Dativeapratirathāyai apratirathābhyām apratirathābhyaḥ
Ablativeapratirathāyāḥ apratirathābhyām apratirathābhyaḥ
Genitiveapratirathāyāḥ apratirathayoḥ apratirathānām
Locativeapratirathāyām apratirathayoḥ apratirathāsu

Adverb -apratiratham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria