Declension table of ?apratiratha

Deva

MasculineSingularDualPlural
Nominativeapratirathaḥ apratirathau apratirathāḥ
Vocativeapratiratha apratirathau apratirathāḥ
Accusativeapratiratham apratirathau apratirathān
Instrumentalapratirathena apratirathābhyām apratirathaiḥ apratirathebhiḥ
Dativeapratirathāya apratirathābhyām apratirathebhyaḥ
Ablativeapratirathāt apratirathābhyām apratirathebhyaḥ
Genitiveapratirathasya apratirathayoḥ apratirathānām
Locativeapratirathe apratirathayoḥ apratiratheṣu

Compound apratiratha -

Adverb -apratiratham -apratirathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria