Declension table of ?apratipatti

Deva

FeminineSingularDualPlural
Nominativeapratipattiḥ apratipattī apratipattayaḥ
Vocativeapratipatte apratipattī apratipattayaḥ
Accusativeapratipattim apratipattī apratipattīḥ
Instrumentalapratipattyā apratipattibhyām apratipattibhiḥ
Dativeapratipattyai apratipattaye apratipattibhyām apratipattibhyaḥ
Ablativeapratipattyāḥ apratipatteḥ apratipattibhyām apratipattibhyaḥ
Genitiveapratipattyāḥ apratipatteḥ apratipattyoḥ apratipattīnām
Locativeapratipattyām apratipattau apratipattyoḥ apratipattiṣu

Compound apratipatti -

Adverb -apratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria