Declension table of ?apratipanna

Deva

NeuterSingularDualPlural
Nominativeapratipannam apratipanne apratipannāni
Vocativeapratipanna apratipanne apratipannāni
Accusativeapratipannam apratipanne apratipannāni
Instrumentalapratipannena apratipannābhyām apratipannaiḥ
Dativeapratipannāya apratipannābhyām apratipannebhyaḥ
Ablativeapratipannāt apratipannābhyām apratipannebhyaḥ
Genitiveapratipannasya apratipannayoḥ apratipannānām
Locativeapratipanne apratipannayoḥ apratipanneṣu

Compound apratipanna -

Adverb -apratipannam -apratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria