Declension table of ?apratipanna

Deva

MasculineSingularDualPlural
Nominativeapratipannaḥ apratipannau apratipannāḥ
Vocativeapratipanna apratipannau apratipannāḥ
Accusativeapratipannam apratipannau apratipannān
Instrumentalapratipannena apratipannābhyām apratipannaiḥ apratipannebhiḥ
Dativeapratipannāya apratipannābhyām apratipannebhyaḥ
Ablativeapratipannāt apratipannābhyām apratipannebhyaḥ
Genitiveapratipannasya apratipannayoḥ apratipannānām
Locativeapratipanne apratipannayoḥ apratipanneṣu

Compound apratipanna -

Adverb -apratipannam -apratipannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria