Declension table of ?apratipakṣā

Deva

FeminineSingularDualPlural
Nominativeapratipakṣā apratipakṣe apratipakṣāḥ
Vocativeapratipakṣe apratipakṣe apratipakṣāḥ
Accusativeapratipakṣām apratipakṣe apratipakṣāḥ
Instrumentalapratipakṣayā apratipakṣābhyām apratipakṣābhiḥ
Dativeapratipakṣāyai apratipakṣābhyām apratipakṣābhyaḥ
Ablativeapratipakṣāyāḥ apratipakṣābhyām apratipakṣābhyaḥ
Genitiveapratipakṣāyāḥ apratipakṣayoḥ apratipakṣāṇām
Locativeapratipakṣāyām apratipakṣayoḥ apratipakṣāsu

Adverb -apratipakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria