Declension table of ?apratipakṣa

Deva

NeuterSingularDualPlural
Nominativeapratipakṣam apratipakṣe apratipakṣāṇi
Vocativeapratipakṣa apratipakṣe apratipakṣāṇi
Accusativeapratipakṣam apratipakṣe apratipakṣāṇi
Instrumentalapratipakṣeṇa apratipakṣābhyām apratipakṣaiḥ
Dativeapratipakṣāya apratipakṣābhyām apratipakṣebhyaḥ
Ablativeapratipakṣāt apratipakṣābhyām apratipakṣebhyaḥ
Genitiveapratipakṣasya apratipakṣayoḥ apratipakṣāṇām
Locativeapratipakṣe apratipakṣayoḥ apratipakṣeṣu

Compound apratipakṣa -

Adverb -apratipakṣam -apratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria