Declension table of ?apratipakṣa

Deva

MasculineSingularDualPlural
Nominativeapratipakṣaḥ apratipakṣau apratipakṣāḥ
Vocativeapratipakṣa apratipakṣau apratipakṣāḥ
Accusativeapratipakṣam apratipakṣau apratipakṣān
Instrumentalapratipakṣeṇa apratipakṣābhyām apratipakṣaiḥ apratipakṣebhiḥ
Dativeapratipakṣāya apratipakṣābhyām apratipakṣebhyaḥ
Ablativeapratipakṣāt apratipakṣābhyām apratipakṣebhyaḥ
Genitiveapratipakṣasya apratipakṣayoḥ apratipakṣāṇām
Locativeapratipakṣe apratipakṣayoḥ apratipakṣeṣu

Compound apratipakṣa -

Adverb -apratipakṣam -apratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria