Declension table of ?apratipadyamāna

Deva

NeuterSingularDualPlural
Nominativeapratipadyamānam apratipadyamāne apratipadyamānāni
Vocativeapratipadyamāna apratipadyamāne apratipadyamānāni
Accusativeapratipadyamānam apratipadyamāne apratipadyamānāni
Instrumentalapratipadyamānena apratipadyamānābhyām apratipadyamānaiḥ
Dativeapratipadyamānāya apratipadyamānābhyām apratipadyamānebhyaḥ
Ablativeapratipadyamānāt apratipadyamānābhyām apratipadyamānebhyaḥ
Genitiveapratipadyamānasya apratipadyamānayoḥ apratipadyamānānām
Locativeapratipadyamāne apratipadyamānayoḥ apratipadyamāneṣu

Compound apratipadyamāna -

Adverb -apratipadyamānam -apratipadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria