Declension table of ?apratipadyamāna

Deva

MasculineSingularDualPlural
Nominativeapratipadyamānaḥ apratipadyamānau apratipadyamānāḥ
Vocativeapratipadyamāna apratipadyamānau apratipadyamānāḥ
Accusativeapratipadyamānam apratipadyamānau apratipadyamānān
Instrumentalapratipadyamānena apratipadyamānābhyām apratipadyamānaiḥ apratipadyamānebhiḥ
Dativeapratipadyamānāya apratipadyamānābhyām apratipadyamānebhyaḥ
Ablativeapratipadyamānāt apratipadyamānābhyām apratipadyamānebhyaḥ
Genitiveapratipadyamānasya apratipadyamānayoḥ apratipadyamānānām
Locativeapratipadyamāne apratipadyamānayoḥ apratipadyamāneṣu

Compound apratipadyamāna -

Adverb -apratipadyamānam -apratipadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria