Declension table of ?apratipadā

Deva

FeminineSingularDualPlural
Nominativeapratipadā apratipade apratipadāḥ
Vocativeapratipade apratipade apratipadāḥ
Accusativeapratipadām apratipade apratipadāḥ
Instrumentalapratipadayā apratipadābhyām apratipadābhiḥ
Dativeapratipadāyai apratipadābhyām apratipadābhyaḥ
Ablativeapratipadāyāḥ apratipadābhyām apratipadābhyaḥ
Genitiveapratipadāyāḥ apratipadayoḥ apratipadānām
Locativeapratipadāyām apratipadayoḥ apratipadāsu

Adverb -apratipadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria