Declension table of ?apratipad

Deva

NeuterSingularDualPlural
Nominativeapratipāt apratipādī apratipādaḥ
Vocativeapratipāt apratipādī apratipādaḥ
Accusativeapratipādam apratipādī apratipādaḥ
Instrumentalapratipadā apratipādbhyām apratipādbhiḥ
Dativeapratipade apratipādbhyām apratipādbhyaḥ
Ablativeapratipadaḥ apratipādbhyām apratipādbhyaḥ
Genitiveapratipadaḥ apratipādoḥ apratipādām
Locativeapratipadi apratipādoḥ apratipātsu

Compound apratipat -

Adverb -apratipat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria