Declension table of ?apratipaṇya

Deva

NeuterSingularDualPlural
Nominativeapratipaṇyam apratipaṇye apratipaṇyāni
Vocativeapratipaṇya apratipaṇye apratipaṇyāni
Accusativeapratipaṇyam apratipaṇye apratipaṇyāni
Instrumentalapratipaṇyena apratipaṇyābhyām apratipaṇyaiḥ
Dativeapratipaṇyāya apratipaṇyābhyām apratipaṇyebhyaḥ
Ablativeapratipaṇyāt apratipaṇyābhyām apratipaṇyebhyaḥ
Genitiveapratipaṇyasya apratipaṇyayoḥ apratipaṇyānām
Locativeapratipaṇye apratipaṇyayoḥ apratipaṇyeṣu

Compound apratipaṇya -

Adverb -apratipaṇyam -apratipaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria