Declension table of ?apratimeyā

Deva

FeminineSingularDualPlural
Nominativeapratimeyā apratimeye apratimeyāḥ
Vocativeapratimeye apratimeye apratimeyāḥ
Accusativeapratimeyām apratimeye apratimeyāḥ
Instrumentalapratimeyayā apratimeyābhyām apratimeyābhiḥ
Dativeapratimeyāyai apratimeyābhyām apratimeyābhyaḥ
Ablativeapratimeyāyāḥ apratimeyābhyām apratimeyābhyaḥ
Genitiveapratimeyāyāḥ apratimeyayoḥ apratimeyānām
Locativeapratimeyāyām apratimeyayoḥ apratimeyāsu

Adverb -apratimeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria