Declension table of ?apratimeya

Deva

NeuterSingularDualPlural
Nominativeapratimeyam apratimeye apratimeyāni
Vocativeapratimeya apratimeye apratimeyāni
Accusativeapratimeyam apratimeye apratimeyāni
Instrumentalapratimeyena apratimeyābhyām apratimeyaiḥ
Dativeapratimeyāya apratimeyābhyām apratimeyebhyaḥ
Ablativeapratimeyāt apratimeyābhyām apratimeyebhyaḥ
Genitiveapratimeyasya apratimeyayoḥ apratimeyānām
Locativeapratimeye apratimeyayoḥ apratimeyeṣu

Compound apratimeya -

Adverb -apratimeyam -apratimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria