Declension table of ?apratimanyūyamānā

Deva

FeminineSingularDualPlural
Nominativeapratimanyūyamānā apratimanyūyamāne apratimanyūyamānāḥ
Vocativeapratimanyūyamāne apratimanyūyamāne apratimanyūyamānāḥ
Accusativeapratimanyūyamānām apratimanyūyamāne apratimanyūyamānāḥ
Instrumentalapratimanyūyamānayā apratimanyūyamānābhyām apratimanyūyamānābhiḥ
Dativeapratimanyūyamānāyai apratimanyūyamānābhyām apratimanyūyamānābhyaḥ
Ablativeapratimanyūyamānāyāḥ apratimanyūyamānābhyām apratimanyūyamānābhyaḥ
Genitiveapratimanyūyamānāyāḥ apratimanyūyamānayoḥ apratimanyūyamānānām
Locativeapratimanyūyamānāyām apratimanyūyamānayoḥ apratimanyūyamānāsu

Adverb -apratimanyūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria