Declension table of ?apratimāna

Deva

NeuterSingularDualPlural
Nominativeapratimānam apratimāne apratimānāni
Vocativeapratimāna apratimāne apratimānāni
Accusativeapratimānam apratimāne apratimānāni
Instrumentalapratimānena apratimānābhyām apratimānaiḥ
Dativeapratimānāya apratimānābhyām apratimānebhyaḥ
Ablativeapratimānāt apratimānābhyām apratimānebhyaḥ
Genitiveapratimānasya apratimānayoḥ apratimānānām
Locativeapratimāne apratimānayoḥ apratimāneṣu

Compound apratimāna -

Adverb -apratimānam -apratimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria