Declension table of ?apratimāna

Deva

MasculineSingularDualPlural
Nominativeapratimānaḥ apratimānau apratimānāḥ
Vocativeapratimāna apratimānau apratimānāḥ
Accusativeapratimānam apratimānau apratimānān
Instrumentalapratimānena apratimānābhyām apratimānaiḥ apratimānebhiḥ
Dativeapratimānāya apratimānābhyām apratimānebhyaḥ
Ablativeapratimānāt apratimānābhyām apratimānebhyaḥ
Genitiveapratimānasya apratimānayoḥ apratimānānām
Locativeapratimāne apratimānayoḥ apratimāneṣu

Compound apratimāna -

Adverb -apratimānam -apratimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria