Declension table of apratima

Deva

NeuterSingularDualPlural
Nominativeapratimam apratime apratimāni
Vocativeapratima apratime apratimāni
Accusativeapratimam apratime apratimāni
Instrumentalapratimena apratimābhyām apratimaiḥ
Dativeapratimāya apratimābhyām apratimebhyaḥ
Ablativeapratimāt apratimābhyām apratimebhyaḥ
Genitiveapratimasya apratimayoḥ apratimānām
Locativeapratime apratimayoḥ apratimeṣu

Compound apratima -

Adverb -apratimam -apratimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria