Declension table of ?apratilabdhakāmā

Deva

FeminineSingularDualPlural
Nominativeapratilabdhakāmā apratilabdhakāme apratilabdhakāmāḥ
Vocativeapratilabdhakāme apratilabdhakāme apratilabdhakāmāḥ
Accusativeapratilabdhakāmām apratilabdhakāme apratilabdhakāmāḥ
Instrumentalapratilabdhakāmayā apratilabdhakāmābhyām apratilabdhakāmābhiḥ
Dativeapratilabdhakāmāyai apratilabdhakāmābhyām apratilabdhakāmābhyaḥ
Ablativeapratilabdhakāmāyāḥ apratilabdhakāmābhyām apratilabdhakāmābhyaḥ
Genitiveapratilabdhakāmāyāḥ apratilabdhakāmayoḥ apratilabdhakāmānām
Locativeapratilabdhakāmāyām apratilabdhakāmayoḥ apratilabdhakāmāsu

Adverb -apratilabdhakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria