Declension table of ?apratikhyātā

Deva

FeminineSingularDualPlural
Nominativeapratikhyātā apratikhyāte apratikhyātāḥ
Vocativeapratikhyāte apratikhyāte apratikhyātāḥ
Accusativeapratikhyātām apratikhyāte apratikhyātāḥ
Instrumentalapratikhyātayā apratikhyātābhyām apratikhyātābhiḥ
Dativeapratikhyātāyai apratikhyātābhyām apratikhyātābhyaḥ
Ablativeapratikhyātāyāḥ apratikhyātābhyām apratikhyātābhyaḥ
Genitiveapratikhyātāyāḥ apratikhyātayoḥ apratikhyātānām
Locativeapratikhyātāyām apratikhyātayoḥ apratikhyātāsu

Adverb -apratikhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria