Declension table of ?apratikhyāta

Deva

NeuterSingularDualPlural
Nominativeapratikhyātam apratikhyāte apratikhyātāni
Vocativeapratikhyāta apratikhyāte apratikhyātāni
Accusativeapratikhyātam apratikhyāte apratikhyātāni
Instrumentalapratikhyātena apratikhyātābhyām apratikhyātaiḥ
Dativeapratikhyātāya apratikhyātābhyām apratikhyātebhyaḥ
Ablativeapratikhyātāt apratikhyātābhyām apratikhyātebhyaḥ
Genitiveapratikhyātasya apratikhyātayoḥ apratikhyātānām
Locativeapratikhyāte apratikhyātayoḥ apratikhyāteṣu

Compound apratikhyāta -

Adverb -apratikhyātam -apratikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria