Declension table of ?apratikarman

Deva

NeuterSingularDualPlural
Nominativeapratikarma apratikarmaṇī apratikarmāṇi
Vocativeapratikarman apratikarma apratikarmaṇī apratikarmāṇi
Accusativeapratikarma apratikarmaṇī apratikarmāṇi
Instrumentalapratikarmaṇā apratikarmabhyām apratikarmabhiḥ
Dativeapratikarmaṇe apratikarmabhyām apratikarmabhyaḥ
Ablativeapratikarmaṇaḥ apratikarmabhyām apratikarmabhyaḥ
Genitiveapratikarmaṇaḥ apratikarmaṇoḥ apratikarmaṇām
Locativeapratikarmaṇi apratikarmaṇoḥ apratikarmasu

Compound apratikarma -

Adverb -apratikarma -apratikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria