Declension table of ?apratikara

Deva

NeuterSingularDualPlural
Nominativeapratikaram apratikare apratikarāṇi
Vocativeapratikara apratikare apratikarāṇi
Accusativeapratikaram apratikare apratikarāṇi
Instrumentalapratikareṇa apratikarābhyām apratikaraiḥ
Dativeapratikarāya apratikarābhyām apratikarebhyaḥ
Ablativeapratikarāt apratikarābhyām apratikarebhyaḥ
Genitiveapratikarasya apratikarayoḥ apratikarāṇām
Locativeapratikare apratikarayoḥ apratikareṣu

Compound apratikara -

Adverb -apratikaram -apratikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria