Declension table of apratikārin

Deva

MasculineSingularDualPlural
Nominativeapratikārī apratikāriṇau apratikāriṇaḥ
Vocativeapratikārin apratikāriṇau apratikāriṇaḥ
Accusativeapratikāriṇam apratikāriṇau apratikāriṇaḥ
Instrumentalapratikāriṇā apratikāribhyām apratikāribhiḥ
Dativeapratikāriṇe apratikāribhyām apratikāribhyaḥ
Ablativeapratikāriṇaḥ apratikāribhyām apratikāribhyaḥ
Genitiveapratikāriṇaḥ apratikāriṇoḥ apratikāriṇām
Locativeapratikāriṇi apratikāriṇoḥ apratikāriṣu

Compound apratikāri -

Adverb -apratikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria