Declension table of ?apratikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeapratikṛṣṭam apratikṛṣṭe apratikṛṣṭāni
Vocativeapratikṛṣṭa apratikṛṣṭe apratikṛṣṭāni
Accusativeapratikṛṣṭam apratikṛṣṭe apratikṛṣṭāni
Instrumentalapratikṛṣṭena apratikṛṣṭābhyām apratikṛṣṭaiḥ
Dativeapratikṛṣṭāya apratikṛṣṭābhyām apratikṛṣṭebhyaḥ
Ablativeapratikṛṣṭāt apratikṛṣṭābhyām apratikṛṣṭebhyaḥ
Genitiveapratikṛṣṭasya apratikṛṣṭayoḥ apratikṛṣṭānām
Locativeapratikṛṣṭe apratikṛṣṭayoḥ apratikṛṣṭeṣu

Compound apratikṛṣṭa -

Adverb -apratikṛṣṭam -apratikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria