Declension table of ?apratikṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeapratikṛṣṭaḥ apratikṛṣṭau apratikṛṣṭāḥ
Vocativeapratikṛṣṭa apratikṛṣṭau apratikṛṣṭāḥ
Accusativeapratikṛṣṭam apratikṛṣṭau apratikṛṣṭān
Instrumentalapratikṛṣṭena apratikṛṣṭābhyām apratikṛṣṭaiḥ apratikṛṣṭebhiḥ
Dativeapratikṛṣṭāya apratikṛṣṭābhyām apratikṛṣṭebhyaḥ
Ablativeapratikṛṣṭāt apratikṛṣṭābhyām apratikṛṣṭebhyaḥ
Genitiveapratikṛṣṭasya apratikṛṣṭayoḥ apratikṛṣṭānām
Locativeapratikṛṣṭe apratikṛṣṭayoḥ apratikṛṣṭeṣu

Compound apratikṛṣṭa -

Adverb -apratikṛṣṭam -apratikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria