Declension table of ?apratīttā

Deva

FeminineSingularDualPlural
Nominativeapratīttā apratītte apratīttāḥ
Vocativeapratītte apratītte apratīttāḥ
Accusativeapratīttām apratītte apratīttāḥ
Instrumentalapratīttayā apratīttābhyām apratīttābhiḥ
Dativeapratīttāyai apratīttābhyām apratīttābhyaḥ
Ablativeapratīttāyāḥ apratīttābhyām apratīttābhyaḥ
Genitiveapratīttāyāḥ apratīttayoḥ apratīttānām
Locativeapratīttāyām apratīttayoḥ apratīttāsu

Adverb -apratīttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria